हरित्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From हरि (hári, yellow, green); see there for more.[1]

    Pronunciation

    [edit]

    Adjective

    [edit]

    हरित् (harít) stem

    1. pale yellow, pale red, green
    2. emerald

    Declension

    [edit]
    Masculine it-stem declension of हरित् (harít)
    Singular Dual Plural
    Nominative हरित्
    harít
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Vocative हरित्
    hárit
    हरितौ / हरिता¹
    háritau / háritā¹
    हरितः
    háritaḥ
    Accusative हरितम्
    harítam
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Instrumental हरिता
    harítā
    हरिद्भ्याम्
    harídbhyām
    हरिद्भिः
    harídbhiḥ
    Dative हरिते
    haríte
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Ablative हरितः
    harítaḥ
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Genitive हरितः
    harítaḥ
    हरितोः
    harítoḥ
    हरिताम्
    harítām
    Locative हरिति
    haríti
    हरितोः
    harítoḥ
    हरित्सु
    harítsu
    Notes
    • ¹Vedic
    Feminine it-stem declension of हरित् (harít)
    Singular Dual Plural
    Nominative हरित्
    harít
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Vocative हरित्
    hárit
    हरितौ / हरिता¹
    háritau / háritā¹
    हरितः
    háritaḥ
    Accusative हरितम्
    harítam
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Instrumental हरिता
    harítā
    हरिद्भ्याम्
    harídbhyām
    हरिद्भिः
    harídbhiḥ
    Dative हरिते
    haríte
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Ablative हरितः
    harítaḥ
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Genitive हरितः
    harítaḥ
    हरितोः
    harítoḥ
    हरिताम्
    harítām
    Locative हरिति
    haríti
    हरितोः
    harítoḥ
    हरित्सु
    harítsu
    Notes
    • ¹Vedic
    Neuter it-stem declension of हरित् (harít)
    Singular Dual Plural
    Nominative हरित्
    harít
    हरिती
    harítī
    हरिन्ति
    harínti
    Vocative हरित्
    hárit
    हरिती
    háritī
    हरिन्ति
    hárinti
    Accusative हरित्
    harít
    हरिती
    harítī
    हरिन्ति
    harínti
    Instrumental हरिता
    harítā
    हरिद्भ्याम्
    harídbhyām
    हरिद्भिः
    harídbhiḥ
    Dative हरिते
    haríte
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Ablative हरितः
    harítaḥ
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Genitive हरितः
    harítaḥ
    हरितोः
    harítoḥ
    हरिताम्
    harítām
    Locative हरिति
    haríti
    हरितोः
    harítoḥ
    हरित्सु
    harítsu

    Noun

    [edit]

    हरित् (harít) stemf

    1. (Vedic religion) a kind of reddish female horse belonging to the Gods
      सप्तहरितःsaptaharitaḥseven horses of the Sun
    2. a quarter of the sky
    3. (in the plural) rivers
      Synonym: नदी (nadī)

    Declension

    [edit]
    Feminine it-stem declension of हरित् (harít)
    Singular Dual Plural
    Nominative हरित्
    harít
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Vocative हरित्
    hárit
    हरितौ / हरिता¹
    háritau / háritā¹
    हरितः
    háritaḥ
    Accusative हरितम्
    harítam
    हरितौ / हरिता¹
    harítau / harítā¹
    हरितः
    harítaḥ
    Instrumental हरिता
    harítā
    हरिद्भ्याम्
    harídbhyām
    हरिद्भिः
    harídbhiḥ
    Dative हरिते
    haríte
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Ablative हरितः
    harítaḥ
    हरिद्भ्याम्
    harídbhyām
    हरिद्भ्यः
    harídbhyaḥ
    Genitive हरितः
    harítaḥ
    हरितोः
    harítoḥ
    हरिताम्
    harítām
    Locative हरिति
    haríti
    हरितोः
    harítoḥ
    हरित्सु
    harítsu
    Notes
    • ¹Vedic

    See also

    [edit]
    Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
         श्वेत (śveta), शुक्ल (śukla), शुभ्र (śubhra), धवल (dhavala)      धूमल (dhūmala), धूसर (dhūsara)      कृष्ण (kṛṣṇa), काल (kāla), श्याम (śyāma), श्याव (śyāva)
                 रक्त (rakta), रुधिर (rudhira), रोहित (rohita), लोहित (lohita)              नारङ्ग (nāraṅga); कद्रु (kadru), बभ्रु (babhru)              पीत (pīta); पाण्डु (pāṇḍu)
                              हरित (harita), पलाश (palāśa)             
                                           नील (nīla)
                              शोण (śoṇa), नीललोहित (nīlalohita)              पाटल (pāṭala)

    References

    [edit]
    1. ^ Mayrhofer, Manfred (1996) “hári-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 805

    Further reading

    [edit]